Original

स कल्पवृक्षसदृशो यत्नादपि विभूषितः ।श्मशानचैत्यद्रुमवद्भूषितोऽपि भयंकरः ॥ ५ ॥

Segmented

स कल्पवृक्ष-सदृशः यत्नाद् अपि विभूषितः श्मशान-चैत्य-द्रुम-वत् भूषितो ऽपि भयंकरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कल्पवृक्ष कल्पवृक्ष pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
यत्नाद् यत्न pos=n,g=m,c=5,n=s
अपि अपि pos=i
विभूषितः विभूषय् pos=va,g=m,c=1,n=s,f=part
श्मशान श्मशान pos=n,comp=y
चैत्य चैत्य pos=n,comp=y
द्रुम द्रुम pos=n,comp=y
वत् वत् pos=i
भूषितो भूषय् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
भयंकरः भयंकर pos=a,g=m,c=1,n=s