Original

दिव्याम्बरधरः श्रीमान्सुमृष्टमणिकुण्डलः ।विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान् ॥ ४ ॥

Segmented

दिव्य-अम्बर-धरः श्रीमान् सुमृष्ट-मणि-कुण्डलः विचित्र-माल्य-मुकुटः वसन्त इव मूर्तिमान्

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
सुमृष्ट सुमृष्ट pos=a,comp=y
मणि मणि pos=n,comp=y
कुण्डलः कुण्डल pos=n,g=m,c=1,n=s
विचित्र विचित्र pos=a,comp=y
माल्य माल्य pos=n,comp=y
मुकुटः मुकुट pos=n,g=m,c=1,n=s
वसन्त वसन्त pos=n,g=m,c=1,n=s
इव इव pos=i
मूर्तिमान् मूर्तिमत् pos=a,g=m,c=1,n=s