Original

राक्षसीभिः परिवृता वैदेही शोककर्शिता ।सेव्यमाना त्रिजटया तत्रैव न्यवसत्तदा ॥ ३० ॥

Segmented

राक्षसीभिः परिवृता वैदेही शोक-कर्शिता सेव्यमाना त्रिजटया तत्र एव न्यवसत् तदा

Analysis

Word Lemma Parse
राक्षसीभिः राक्षसी pos=n,g=f,c=3,n=p
परिवृता परिवृ pos=va,g=f,c=1,n=s,f=part
वैदेही वैदेही pos=n,g=f,c=1,n=s
शोक शोक pos=n,comp=y
कर्शिता कर्शय् pos=va,g=f,c=1,n=s,f=part
सेव्यमाना सेव् pos=va,g=f,c=1,n=s,f=part
त्रिजटया त्रिजटा pos=n,g=f,c=3,n=s
तत्र तत्र pos=i
एव एव pos=i
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i