Original

देवदानवगन्धर्वयक्षकिंपुरुषैर्युधि ।अजितोऽशोकवनिकां ययौ कन्दर्पमोहितः ॥ ३ ॥

Segmented

देव-दानव-गन्धर्व-यक्ष-किम्पुरुषैः युधि अजितो अशोक-वनिकाम् ययौ कन्दर्प-मोहितः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
किम्पुरुषैः किम्पुरुष pos=n,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s
अजितो अजित pos=a,g=m,c=1,n=s
अशोक अशोक pos=n,comp=y
वनिकाम् वनिका pos=n,g=f,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
कन्दर्प कन्दर्प pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part