Original

इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसगणेश्वरः ।तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम् ॥ २९ ॥

Segmented

इति उक्त्वा ताम् अनिन्द्य-अङ्गीम् स राक्षस-गण-ईश्वरः तत्र एव अन्तर्हितः भूत्वा जगाम अभिमताम् दिशम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
अनिन्द्य अनिन्द्य pos=a,comp=y
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
गण गण pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तर्हितः अन्तर्धा pos=va,g=m,c=1,n=s,f=part
भूत्वा भू pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
अभिमताम् अभिमन् pos=va,g=f,c=2,n=s,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s