Original

किं नु शक्यं मया कर्तुं यत्त्वमद्यापि मानुषम् ।आहारभूतमस्माकं राममेवानुरुध्यसे ॥ २८ ॥

Segmented

किम् नु शक्यम् मया कर्तुम् यत् त्वम् अद्य अपि मानुषम् आहार-भूतम् अस्माकम् रामम् एव अनुरुध्यसे

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कर्तुम् कृ pos=vi
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
अपि अपि pos=i
मानुषम् मानुष pos=n,g=m,c=2,n=s
आहार आहार pos=n,comp=y
भूतम् भू pos=va,g=m,c=2,n=s,f=part
अस्माकम् मद् pos=n,g=,c=6,n=p
रामम् राम pos=n,g=m,c=2,n=s
एव एव pos=i
अनुरुध्यसे अनुरुध् pos=v,p=2,n=s,l=lat