Original

काममङ्गानि मे सीते दुनोतु मकरध्वजः ।न त्वामकामां सुश्रोणीं समेष्ये चारुहासिनीम् ॥ २७ ॥

Segmented

कामम् अङ्गानि मे सीते दुनोतु मकरध्वजः न त्वाम् अकामाम् सुश्रोणीम् समेष्ये चारु-हासिन्

Analysis

Word Lemma Parse
कामम् कामम् pos=i
अङ्गानि अङ्ग pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
सीते सीता pos=n,g=f,c=8,n=s
दुनोतु दु pos=v,p=3,n=s,l=lot
मकरध्वजः मकरध्वज pos=n,g=m,c=1,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अकामाम् अकाम pos=a,g=f,c=2,n=s
सुश्रोणीम् सुश्रोणी pos=n,g=f,c=2,n=s
समेष्ये समि pos=v,p=1,n=s,l=lrt
चारु चारु pos=a,comp=y
हासिन् हासिन् pos=a,g=f,c=2,n=s