Original

तच्छ्रुत्वा रावणो वाक्यं सीतयोक्तं सुनिष्ठुरम् ।प्रत्याख्यातोऽपि दुर्मेधाः पुनरेवाब्रवीद्वचः ॥ २६ ॥

Segmented

तत् श्रुत्वा रावणो वाक्यम् सीतया उक्तम् सुनिष्ठुरम् प्रत्याख्यातो ऽपि दुर्मेधाः पुनः एव अब्रवीत् वचः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रावणो रावण pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सीतया सीता pos=n,g=f,c=3,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
सुनिष्ठुरम् सुनिष्ठुर pos=a,g=n,c=2,n=s
प्रत्याख्यातो प्रत्याख्या pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
दुर्मेधाः दुर्मेधस् pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s