Original

तस्या रुदत्या भामिन्या दीर्घा वेणी सुसंयता ।ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि ॥ २५ ॥

Segmented

तस्या रुदत्या भामिन्या दीर्घा वेणी सु संयता ददृशे स्वसिता स्निग्धा काली व्याली इव मूर्धनि

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
रुदत्या रुद् pos=va,g=f,c=6,n=s,f=part
भामिन्या भामिनी pos=n,g=f,c=6,n=s
दीर्घा दीर्घ pos=a,g=f,c=1,n=s
वेणी वेणी pos=n,g=f,c=1,n=s
सु सु pos=i
संयता संयम् pos=va,g=f,c=1,n=s,f=part
ददृशे दृश् pos=v,p=3,n=s,l=lit
स्वसिता स्वसित pos=a,g=f,c=1,n=s
स्निग्धा स्निग्ध pos=a,g=f,c=1,n=s
काली काल pos=a,g=f,c=1,n=s
व्याली व्याली pos=n,g=f,c=1,n=s
इव इव pos=i
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s