Original

इत्युक्त्वा प्रारुदत्सीता कम्पयन्ती पयोधरौ ।शिरोधरां च तन्वङ्गी मुखं प्रच्छाद्य वाससा ॥ २४ ॥

Segmented

इति उक्त्वा प्रारुदत् सीता कम्पयन्ती पयोधरौ शिरोधराम् च तन्वङ्गी मुखम् प्रच्छाद्य वाससा

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
प्रारुदत् प्ररुद् pos=v,p=3,n=s,l=lun
सीता सीता pos=n,g=f,c=1,n=s
कम्पयन्ती कम्पय् pos=va,g=f,c=1,n=s,f=part
पयोधरौ पयोधर pos=n,g=m,c=2,n=d
शिरोधराम् शिरोधरा pos=n,g=f,c=2,n=s
pos=i
तन्वङ्गी तन्वङ्गी pos=n,g=f,c=1,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
प्रच्छाद्य प्रच्छादय् pos=vi
वाससा वासस् pos=n,g=n,c=3,n=s