Original

भ्रातरं राजराजानं महेश्वरसखं प्रभुम् ।धनेश्वरं व्यपदिशन्कथं त्विह न लज्जसे ॥ २३ ॥

Segmented

भ्रातरम् राज-राजानम् महेश्वर-सखम् प्रभुम् धनेश्वरम् व्यपदिशन् कथम् तु इह न लज्जसे

Analysis

Word Lemma Parse
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
महेश्वर महेश्वर pos=n,comp=y
सखम् सख pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
धनेश्वरम् धनेश्वर pos=n,g=m,c=2,n=s
व्यपदिशन् व्यपदिश् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
तु तु pos=i
इह इह pos=i
pos=i
लज्जसे लज्ज् pos=v,p=2,n=s,l=lat