Original

प्रजापतिसमो विप्रो ब्रह्मयोनिः पिता तव ।न च पालयसे धर्मं लोकपालसमः कथम् ॥ २२ ॥

Segmented

प्रजापति-समः विप्रो ब्रह्म-योनिः पिता तव न च पालयसे धर्मम् लोकपाल-समः कथम्

Analysis

Word Lemma Parse
प्रजापति प्रजापति pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
योनिः योनि pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
pos=i
पालयसे पालय् pos=v,p=2,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
लोकपाल लोकपाल pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
कथम् कथम् pos=i