Original

तद्भद्रसुख भद्रं ते मानसं विनिवर्त्यताम् ।परदारास्म्यलभ्या च सततं च पतिव्रता ॥ २० ॥

Segmented

तद् भद्र-सुखैः भद्रम् ते मानसम् विनिवर्त्यताम् पर-दारा अस्मि अलभ्या च सततम् च पतिव्रता

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
भद्र भद्र pos=a,comp=y
सुखैः सुख pos=a,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मानसम् मानस pos=n,g=n,c=1,n=s
विनिवर्त्यताम् विनिवर्तय् pos=v,p=3,n=s,l=lot
पर पर pos=n,comp=y
दारा दार pos=n,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
अलभ्या अलभ्य pos=a,g=f,c=1,n=s
pos=i
सततम् सततम् pos=i
pos=i
पतिव्रता पतिव्रता pos=n,g=f,c=1,n=s