Original

राक्षसीभिरुपास्यन्तीं समासीनां शिलातले ।रावणः कामबाणार्तो ददर्शोपससर्प च ॥ २ ॥

Segmented

राक्षसीभिः उपास्यन्तीम् समासीनाम् शिला-तले रावणः काम-बाण-आर्तः ददर्श उपससर्प च

Analysis

Word Lemma Parse
राक्षसीभिः राक्षसी pos=n,g=f,c=3,n=p
उपास्यन्तीम् उपास् pos=va,g=f,c=2,n=s,f=part
समासीनाम् समास् pos=va,g=f,c=2,n=s,f=part
शिला शिला pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
रावणः रावण pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
बाण बाण pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
उपससर्प उपसृप् pos=v,p=3,n=s,l=lit
pos=i