Original

असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर ।विषादयुक्तमेतत्ते मया श्रुतमभाग्यया ॥ १९ ॥

Segmented

असकृद् वदतो वाक्यम् ईदृशम् राक्षस-ईश्वर विषाद-युक्तम् एतत् ते मया श्रुतम् अभाग्यया

Analysis

Word Lemma Parse
असकृद् असकृत् pos=i
वदतो वद् pos=va,g=m,c=6,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
राक्षस राक्षस pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
विषाद विषाद pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
अभाग्यया अभाग्य pos=a,g=f,c=3,n=s