Original

अशिवेनातिवामोरूरजस्रं नेत्रवारिणा ।स्तनावपतितौ बाला सहितावभिवर्षती ।उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता ॥ १८ ॥

Segmented

अजस्रम् नेत्र-वारिणा स्तनौ अपतितौ बाला सहितौ अभिवृः उवाच वाक्यम् तम् क्षुद्रम् वैदेही पति-देवता

Analysis

Word Lemma Parse
अजस्रम् अजस्रम् pos=i
नेत्र नेत्र pos=n,comp=y
वारिणा वारि pos=n,g=n,c=3,n=s
स्तनौ स्तन pos=n,g=m,c=2,n=d
अपतितौ अपतित pos=a,g=m,c=2,n=d
बाला बाल pos=a,g=f,c=1,n=s
सहितौ सहित pos=a,g=m,c=2,n=d
अभिवृः अभिवृष् pos=va,g=f,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
क्षुद्रम् क्षुद्र pos=a,g=m,c=2,n=s
वैदेही वैदेही pos=n,g=f,c=1,n=s
पति पति pos=n,comp=y
देवता देवता pos=n,g=f,c=1,n=s