Original

इत्युक्ता तेन वैदेही परिवृत्य शुभानना ।तृणमन्तरतः कृत्वा तमुवाच निशाचरम् ॥ १७ ॥

Segmented

इति उक्ता तेन वैदेही परिवृत्य शुभ-आनना तृणम् अन्तरतः कृत्वा तम् उवाच निशाचरम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
वैदेही वैदेही pos=n,g=f,c=1,n=s
परिवृत्य परिवृ pos=vi
शुभ शुभ pos=a,comp=y
आनना आनन pos=n,g=f,c=1,n=s
तृणम् तृण pos=n,g=n,c=2,n=s
अन्तरतः अन्तरतः pos=i
कृत्वा कृ pos=vi
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निशाचरम् निशाचर pos=n,g=m,c=2,n=s