Original

पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः ।पञ्चमो लोकपालानामिति मे प्रथितं यशः ॥ १४ ॥

Segmented

पुत्रो ऽहम् अपि विप्रर्षेः साक्षाद् विश्रवसो मुनेः पञ्चमो लोकपालानाम् इति मे प्रथितम् यशः

Analysis

Word Lemma Parse
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
विप्रर्षेः विप्रर्षि pos=n,g=m,c=6,n=s
साक्षाद् साक्षात् pos=i
विश्रवसो विश्रवस् pos=n,g=m,c=6,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
पञ्चमो पञ्चम pos=a,g=m,c=1,n=s
लोकपालानाम् लोकपाल pos=n,g=m,c=6,n=p
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
प्रथितम् प्रथ् pos=va,g=n,c=1,n=s,f=part
यशः यशस् pos=n,g=n,c=1,n=s