Original

गन्धर्वाप्सरसो भद्रे मामापानगतं सदा ।उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम ॥ १३ ॥

Segmented

गन्धर्व-अप्सरसः भद्रे माम् आपान-गतम् सदा उपतिष्ठन्ति वाम-ऊरु यथा एव भ्रातरम् मम

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
भद्रे भद्र pos=a,g=f,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
आपान आपान pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
सदा सदा pos=i
उपतिष्ठन्ति उपस्था pos=v,p=3,n=p,l=lat
वाम वाम pos=a,comp=y
ऊरु ऊरु pos=n,g=f,c=8,n=s
यथा यथा pos=i
एव एव pos=i
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s