Original

ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः ।केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः ॥ १२ ॥

Segmented

ततो मे त्रिगुणा यक्षा ये मद्-वचन-कारिणः केचिद् एव धनाध्यक्षम् भ्रातरम् मे समाश्रिताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
त्रिगुणा त्रिगुण pos=a,g=m,c=1,n=p
यक्षा यक्ष pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
वचन वचन pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
एव एव pos=i
धनाध्यक्षम् धनाध्यक्ष pos=n,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
समाश्रिताः समाश्रि pos=va,g=m,c=1,n=p,f=part