Original

चतुर्दश पिशाचानां कोट्यो मे वचने स्थिताः ।द्विस्तावत्पुरुषादानां रक्षसां भीमकर्मणाम् ॥ ११ ॥

Segmented

चतुर्दश पिशाचानाम् कोट्यो मे वचने स्थिताः द्विस् तावत् पुरुषादानाम् रक्षसाम् भीम-कर्मणाम्

Analysis

Word Lemma Parse
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s
पिशाचानाम् पिशाच pos=n,g=m,c=6,n=p
कोट्यो कोटि pos=n,g=f,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
वचने वचन pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=f,c=1,n=p,f=part
द्विस् द्विस् pos=i
तावत् तावत् pos=i
पुरुषादानाम् पुरुषाद pos=a,g=n,c=6,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
भीम भीम pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p