Original

सन्ति मे देवकन्याश्च राजर्षीणां तथाङ्गनाः ।सन्ति दानवकन्याश्च दैत्यानां चापि योषितः ॥ १० ॥

Segmented

सन्ति मे देव-कन्या च राजर्षीणाम् तथा अङ्गनाः सन्ति दानव-कन्याः च दैत्यानाम् च अपि योषितः

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
मे मद् pos=n,g=,c=6,n=s
देव देव pos=n,comp=y
कन्या कन्या pos=n,g=m,c=1,n=p
pos=i
राजर्षीणाम् राजर्षि pos=n,g=m,c=6,n=p
तथा तथा pos=i
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
दानव दानव pos=n,comp=y
कन्याः कन्या pos=n,g=f,c=1,n=p
pos=i
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
योषितः योषित् pos=n,g=f,c=1,n=p