Original

मार्कण्डेय उवाच ।ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम् ।मणिशेषाभ्यलंकारां रुदतीं च पतिव्रताम् ॥ १ ॥

Segmented

मार्कण्डेय उवाच ततस् ताम् भर्तृ-शोक-आर्ताम् दीनाम् मलिन-वाससम् मणि-शेष-अभ्यलंकाराम् रुदतीम् च पतिव्रताम्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
भर्तृ भर्तृ pos=n,comp=y
शोक शोक pos=n,comp=y
आर्ताम् आर्त pos=a,g=f,c=2,n=s
दीनाम् दीन pos=a,g=f,c=2,n=s
मलिन मलिन pos=a,comp=y
वाससम् वासस् pos=n,g=f,c=2,n=s
मणि मणि pos=n,comp=y
शेष शेष pos=n,comp=y
अभ्यलंकाराम् अभ्यलंकार pos=n,g=f,c=2,n=s
रुदतीम् रुद् pos=va,g=f,c=2,n=s,f=part
pos=i
पतिव्रताम् पतिव्रता pos=n,g=f,c=2,n=s