Original

तावृश्यमूकमभ्येत्य बहुमूलफलं गिरिम् ।गिर्यग्रे वानरान्पञ्च वीरौ ददृशतुस्तदा ॥ ९ ॥

Segmented

तौ ऋश्यमूकम् अभ्येत्य बहु-मूल-फलम् गिरिम् गिरि-अग्रे वानरान् पञ्च वीरौ ददृशतुस् तदा

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
ऋश्यमूकम् ऋश्यमूक pos=n,g=m,c=2,n=s
अभ्येत्य अभ्ये pos=vi
बहु बहु pos=a,comp=y
मूल मूल pos=n,comp=y
फलम् फल pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
वानरान् वानर pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
वीरौ वीर pos=n,g=m,c=1,n=d
ददृशतुस् दृश् pos=v,p=3,n=d,l=lit
तदा तदा pos=i