Original

निषेव्य वारि पम्पायास्तर्पयित्वा पितॄनपि ।प्रतस्थतुरुभौ वीरौ भ्रातरौ रामलक्ष्मणौ ॥ ८ ॥

Segmented

निषेव्य वारि पम्पायास् तर्पयित्वा पितॄन् अपि प्रतस्थतुः उभौ वीरौ भ्रातरौ राम-लक्ष्मणौ

Analysis

Word Lemma Parse
निषेव्य निषेव् pos=vi
वारि वारि pos=n,g=n,c=2,n=s
पम्पायास् पम्पा pos=n,g=f,c=6,n=s
तर्पयित्वा तर्पय् pos=vi
पितॄन् पितृ pos=n,g=m,c=2,n=p
अपि अपि pos=i
प्रतस्थतुः प्रस्था pos=v,p=3,n=d,l=lit
उभौ उभ् pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d