Original

यावदभ्यागता रौद्राः पिशाच्यस्ताः सुदारुणाः ।ददृशुस्तां त्रिजटया सहासीनां यथा पुरा ॥ ७३ ॥

Segmented

यावद् अभ्यागता रौद्राः पिशाच्यस् ताः सु दारुणाः ददृशुस् ताम् त्रिजटया सह आसीनाम् यथा पुरा

Analysis

Word Lemma Parse
यावद् यावत् pos=i
अभ्यागता अभ्यागम् pos=va,g=f,c=1,n=p,f=part
रौद्राः रौद्र pos=a,g=f,c=1,n=p
पिशाच्यस् पिशाची pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
सु सु pos=i
दारुणाः दारुण pos=a,g=f,c=1,n=p
ददृशुस् दृश् pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
त्रिजटया त्रिजटा pos=n,g=f,c=3,n=s
सह सह pos=i
आसीनाम् आस् pos=va,g=f,c=2,n=s,f=part
यथा यथा pos=i
पुरा पुरा pos=i