Original

इति सा मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः ।बभूवाशावती बाला पुनर्भर्तृसमागमे ॥ ७२ ॥

Segmented

इति सा मृगशावाक्षी तत् श्रुत्वा त्रिजटा-वचः बभूव आशावती बाला पुनः भर्तृ-समागमे

Analysis

Word Lemma Parse
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
मृगशावाक्षी मृगशावाक्षी pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
त्रिजटा त्रिजटा pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
बभूव भू pos=v,p=3,n=s,l=lit
आशावती आशावत् pos=a,g=f,c=1,n=s
बाला बाल pos=a,g=f,c=1,n=s
पुनः पुनर् pos=i
भर्तृ भर्तृ pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s