Original

रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता ।असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम् ॥ ७० ॥

Segmented

रुदती रुधिर-आर्द्र-अङ्गी व्याघ्रेण परिरक्षिता असकृत् त्वम् मया दृष्टा गच्छन्ती दिशम् उत्तराम्

Analysis

Word Lemma Parse
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
रुधिर रुधिर pos=n,comp=y
आर्द्र आर्द्र pos=a,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
व्याघ्रेण व्याघ्र pos=n,g=m,c=3,n=s
परिरक्षिता परिरक्ष् pos=va,g=f,c=1,n=s,f=part
असकृत् असकृत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
गच्छन्ती गम् pos=va,g=f,c=1,n=s,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s
उत्तराम् उत्तर pos=a,g=f,c=2,n=s