Original

रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा ।यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः ॥ ६८ ॥

Segmented

रामस्य अस्त्रेण पृथिवी परिक्षिप्ता स सागरा यशसा पृथिवीम् कृत्स्नाम् पूरयिष्यति ते पतिः

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
परिक्षिप्ता परिक्षिप् pos=va,g=f,c=1,n=s,f=part
pos=i
सागरा सागर pos=n,g=f,c=1,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
पूरयिष्यति पूरय् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
पतिः पति pos=n,g=m,c=1,n=s