Original

श्वेतातपत्रः सोष्णीषः शुक्लमाल्यविभूषणः ।श्वेतपर्वतमारूढ एक एव विभीषणः ॥ ६६ ॥

Segmented

श्वेत-आतपत्रः स उष्णीषः शुक्ल-माल्य-विभूषणः श्वेतपर्वतम् आरूढ एक एव विभीषणः

Analysis

Word Lemma Parse
श्वेत श्वेत pos=a,comp=y
आतपत्रः आतपत्र pos=n,g=m,c=1,n=s
pos=i
उष्णीषः उष्णीष pos=n,g=m,c=1,n=s
शुक्ल शुक्ल pos=a,comp=y
माल्य माल्य pos=n,comp=y
विभूषणः विभूषण pos=n,g=m,c=1,n=s
श्वेतपर्वतम् श्वेतपर्वत pos=n,g=m,c=2,n=s
आरूढ आरुह् pos=va,g=m,c=1,n=s,f=part
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
विभीषणः विभीषण pos=a,g=m,c=1,n=s