Original

कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः ।कृष्यन्ते दक्षिणामाशां रक्तमाल्यानुलेपनाः ॥ ६५ ॥

Segmented

कुम्भकर्ण-आदयः च इमे नग्नाः पतित-मूर्धजाः कृष्यन्ते दक्षिणाम् आशाम् रक्त-माल्य-अनुलेपनाः

Analysis

Word Lemma Parse
कुम्भकर्ण कुम्भकर्ण pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
नग्नाः नग्न pos=a,g=m,c=1,n=p
पतित पत् pos=va,comp=y,f=part
मूर्धजाः मूर्धज pos=n,g=m,c=1,n=p
कृष्यन्ते कृष् pos=v,p=3,n=p,l=lat
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
आशाम् आशा pos=n,g=f,c=2,n=s
रक्त रक्त pos=a,comp=y
माल्य माल्य pos=n,comp=y
अनुलेपनाः अनुलेपन pos=n,g=m,c=1,n=p