Original

तैलाभिषिक्तो विकचो मज्जन्पङ्के दशाननः ।असकृत्खरयुक्ते तु रथे नृत्यन्निव स्थितः ॥ ६४ ॥

Segmented

तैल-अभिषिक्तः विकचो मज्जन् पङ्के दशाननः असकृत् खर-युक्ते तु रथे नृत्यन्न् इव स्थितः

Analysis

Word Lemma Parse
तैल तैल pos=n,comp=y
अभिषिक्तः अभिषिच् pos=va,g=m,c=1,n=s,f=part
विकचो विकच pos=a,g=m,c=1,n=s
मज्जन् मज्ज् pos=va,g=m,c=1,n=s,f=part
पङ्के पङ्क pos=n,g=m,c=7,n=s
दशाननः दशानन pos=n,g=m,c=1,n=s
असकृत् असकृत् pos=i
खर खर pos=n,comp=y
युक्ते युज् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
रथे रथ pos=n,g=m,c=7,n=s
नृत्यन्न् नृत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part