Original

स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः ।मया विनाशलिङ्गानि स्वप्ने दृष्टानि तस्य वै ॥ ६३ ॥

Segmented

स्पर्धते सर्व-देवैः यः काल-उपहत-चेतनः मया विनाश-लिङ्गानि स्वप्ने दृष्टानि तस्य वै

Analysis

Word Lemma Parse
स्पर्धते स्पृध् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
देवैः देव pos=n,g=m,c=3,n=p
यः यद् pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
विनाश विनाश pos=n,comp=y
लिङ्गानि लिङ्ग pos=n,g=n,c=1,n=p
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
दृष्टानि दृश् pos=va,g=n,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i