Original

दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः ।स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः ॥ ६२ ॥

Segmented

दारुणो हि एष दुष्ट-आत्मा क्षुद्र-कर्मा निशाचरः स्वभावतः शील-दोषेण सर्वेषाम् भय-वर्धनः

Analysis

Word Lemma Parse
दारुणो दारुण pos=a,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
क्षुद्र क्षुद्र pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s
शील शील pos=n,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
भय भय pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s