Original

स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः ।विनाशायास्य दुर्बुद्धेः पौलस्त्यकुलघातिनः ॥ ६१ ॥

Segmented

स्वप्ना हि सु महा-घोराः दृष्टा मे अनिष्ट-दर्शनाः विनाशाय अस्य दुर्बुद्धेः पौलस्त्य-कुल-घातिनः

Analysis

Word Lemma Parse
स्वप्ना स्वप्न pos=n,g=m,c=1,n=p
हि हि pos=i
सु सु pos=i
महा महत् pos=a,comp=y
घोराः घोर pos=a,g=m,c=1,n=p
दृष्टा दृश् pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
अनिष्ट अनिष्ट pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p
विनाशाय विनाश pos=n,g=m,c=4,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
दुर्बुद्धेः दुर्बुद्धि pos=a,g=m,c=6,n=s
पौलस्त्य पौलस्त्य pos=n,comp=y
कुल कुल pos=n,comp=y
घातिनः घातिन् pos=a,g=m,c=6,n=s