Original

क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः ।सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति ॥ ६० ॥

Segmented

क्षिप्रम् एष्यति ते भर्ता सुग्रीवेन अभिरक्षितः सौमित्रि-सहितः धीमांस् त्वाम् च इतस् मोक्षयिष्यति

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
एष्यति pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
सुग्रीवेन सुग्रीव pos=n,g=m,c=3,n=s
अभिरक्षितः अभिरक्ष् pos=va,g=m,c=1,n=s,f=part
सौमित्रि सौमित्रि pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
धीमांस् धीमत् pos=a,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
इतस् इतस् pos=i
मोक्षयिष्यति मोक्षय् pos=v,p=3,n=s,l=lrt