Original

अभिगच्छाव सुग्रीवं शैलस्थं हरिपुंगवम् ।मयि शिष्ये च भृत्ये च सहाये च समाश्वस ॥ ६ ॥

Segmented

अभिगच्छाव सुग्रीवम् शैल-स्थम् हरि-पुंगवम् मयि शिष्ये च भृत्ये च सहाये च समाश्वस

Analysis

Word Lemma Parse
अभिगच्छाव अभिगम् pos=v,p=1,n=d,l=lot
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
शैल शैल pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
हरि हरि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s
मयि मद् pos=n,g=,c=7,n=s
शिष्ये शिष्य pos=n,g=m,c=7,n=s
pos=i
भृत्ये भृत्य pos=n,g=m,c=7,n=s
pos=i
सहाये सहाय pos=n,g=m,c=7,n=s
pos=i
समाश्वस समाश्वस् pos=v,p=2,n=s,l=lot