Original

मा च तेऽस्तु भयं भीरु रावणाल्लोकगर्हितात् ।नलकूबरशापेन रक्षिता ह्यस्यनिन्दिते ॥ ५८ ॥

Segmented

मा च ते ऽस्तु भयम् भीरु रावणान् लोक-गर्हितात् नलकूबर-शापेन रक्षिता हि असि अनिन्दिते

Analysis

Word Lemma Parse
मा मा pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
भयम् भय pos=n,g=n,c=2,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
रावणान् रावण pos=n,g=m,c=2,n=p
लोक लोक pos=n,comp=y
गर्हितात् गर्ह् pos=va,g=m,c=5,n=s,f=part
नलकूबर नलकूबर pos=n,comp=y
शापेन शाप pos=n,g=m,c=3,n=s
रक्षिता रक्ष् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s