Original

सख्यं वानरराजेन शक्रप्रतिमतेजसा ।कृतवान्राघवः श्रीमांस्त्वदर्थे च समुद्यतः ॥ ५७ ॥

Segmented

सख्यम् वानर-राजेन शक्र-प्रतिम-तेजसा कृतवान् राघवः श्रीमांस् त्वद्-अर्थे च समुद्यतः

Analysis

Word Lemma Parse
सख्यम् सख्य pos=n,g=n,c=2,n=s
वानर वानर pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
शक्र शक्र pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
राघवः राघव pos=n,g=m,c=1,n=s
श्रीमांस् श्रीमत् pos=a,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
समुद्यतः समुद्यम् pos=va,g=m,c=1,n=s,f=part