Original

सीता मद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च ।भर्ता ते कुशली रामो लक्ष्मणानुगतो बली ॥ ५६ ॥

Segmented

सीता मद्-वचनात् वाच्या समाश्वास्य प्रसाद्य च भर्ता ते कुशली रामो लक्ष्मण-अनुगतः बली

Analysis

Word Lemma Parse
सीता सीता pos=n,g=f,c=1,n=s
मद् मद् pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
वाच्या वच् pos=va,g=f,c=1,n=s,f=krtya
समाश्वास्य समाश्वासय् pos=vi
प्रसाद्य प्रसादय् pos=vi
pos=i
भर्ता भर्तृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
बली बलिन् pos=a,g=m,c=1,n=s