Original

सीते वक्ष्यामि ते किंचिद्विश्वासं कुरु मे सखि ।भयं ते व्येतु वामोरु शृणु चेदं वचो मम ॥ ५४ ॥

Segmented

सीते वक्ष्यामि ते किंचिद् विश्वासम् कुरु मे सखि भयम् ते व्येतु वाम-ऊरु शृणु च इदम् वचो मम

Analysis

Word Lemma Parse
सीते सीता pos=n,g=f,c=8,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
विश्वासम् विश्वास pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
सखि सखी pos=n,g=f,c=8,n=s
भयम् भय pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
व्येतु वी pos=v,p=3,n=s,l=lot
वाम वाम pos=a,comp=y
ऊरु ऊरु pos=n,g=f,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s