Original

तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः ।आख्यातुं राक्षसेन्द्राय जग्मुस्तत्सर्वमादितः ॥ ५२ ॥

Segmented

तस्याः तत् वचनम् श्रुत्वा राक्षस्यस् ताः खर-स्वनाः आख्यातुम् राक्षस-इन्द्राय जग्मुस् तत् सर्वम् आदितः

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राक्षस्यस् राक्षसी pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
खर खर pos=a,comp=y
स्वनाः स्वन pos=n,g=f,c=1,n=p
आख्यातुम् आख्या pos=vi
राक्षस राक्षस pos=n,comp=y
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
जग्मुस् गम् pos=v,p=3,n=p,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आदितः आदितस् pos=i