Original

न त्वन्यमभिगच्छेयं पुमांसं राघवादृते ।इति जानीत सत्यं मे क्रियतां यदनन्तरम् ॥ ५१ ॥

Segmented

न तु अन्यम् अभिगच्छेयम् पुमांसम् राघवाद् ऋते इति जानीत सत्यम् मे क्रियताम् यद् अनन्तरम्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
अभिगच्छेयम् अभिगम् pos=v,p=1,n=s,l=vidhilin
पुमांसम् पुंस् pos=n,g=m,c=2,n=s
राघवाद् राघव pos=n,g=m,c=5,n=s
ऋते ऋते pos=i
इति इति pos=i
जानीत ज्ञा pos=v,p=2,n=p,l=lot
सत्यम् सत्य pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
यद् यद् pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s