Original

प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च ।तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय ॥ ५ ॥

Segmented

प्रवृत्तिः उपलब्धा ते वैदेह्या रावणस्य च ताम् त्वम् पुरुषकारेण बुद्ध्या च एव उपपादय

Analysis

Word Lemma Parse
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
उपलब्धा उपलभ् pos=va,g=f,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
वैदेह्या वैदेही pos=n,g=f,c=6,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुषकारेण पुरुषकार pos=n,g=m,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
उपपादय उपपादय् pos=v,p=2,n=s,l=lot