Original

खादाम पाटयामैनां तिलशः प्रविभज्य ताम् ।येयं भर्तारमस्माकमवमन्येह जीवति ॥ ४७ ॥

Segmented

खादाम पाटयाम एनाम् तिलशः प्रविभज्य ताम् या इयम् भर्तारम् अस्माकम् अवमन्य इह जीवति

Analysis

Word Lemma Parse
खादाम खाद् pos=v,p=1,n=p,l=lot
पाटयाम पाटय् pos=v,p=1,n=p,l=lot
एनाम् एनद् pos=n,g=f,c=2,n=s
तिलशः तिलशस् pos=i
प्रविभज्य प्रविभज् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
या यद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
अवमन्य अवमन् pos=vi
इह इह pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat