Original

तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वनाः ।तर्जयन्ति सदा रौद्राः परुषव्यञ्जनाक्षराः ॥ ४६ ॥

Segmented

तास् तु ताम् आयतापाङ्गीम् पिशाच्यो दारुण-स्वनाः तर्जयन्ति सदा रौद्राः परुष-व्यञ्जन-अक्षराः

Analysis

Word Lemma Parse
तास् तद् pos=n,g=f,c=1,n=p
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
आयतापाङ्गीम् आयतापाङ्ग pos=a,g=f,c=2,n=s
पिशाच्यो पिशाची pos=n,g=f,c=1,n=p
दारुण दारुण pos=a,comp=y
स्वनाः स्वन pos=n,g=f,c=1,n=p
तर्जयन्ति तर्जय् pos=v,p=3,n=p,l=lat
सदा सदा pos=i
रौद्राः रौद्र pos=a,g=f,c=1,n=p
परुष परुष pos=n,comp=y
व्यञ्जन व्यञ्जन pos=n,comp=y
अक्षराः अक्षर pos=n,g=f,c=1,n=p