Original

एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्धजाः ।परिवार्यासते सीतां दिवारात्रमतन्द्रिताः ॥ ४५ ॥

Segmented

एताः च अन्याः च दीप्त-अक्ष करभ-उत्कट-मूर्धज परिवार्य आसते सीताम् दिवारात्रम् अतन्द्रिताः

Analysis

Word Lemma Parse
एताः एतद् pos=n,g=f,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
pos=i
दीप्त दीप् pos=va,comp=y,f=part
अक्ष अक्ष pos=a,g=f,c=1,n=p
करभ करभ pos=n,comp=y
उत्कट उत्कट pos=a,comp=y
मूर्धज मूर्धज pos=n,g=f,c=1,n=p
परिवार्य परिवारय् pos=vi
आसते आस् pos=v,p=3,n=p,l=lat
सीताम् सीता pos=n,g=f,c=2,n=s
दिवारात्रम् दिवारात्र pos=n,g=m,c=2,n=s
अतन्द्रिताः अतन्द्रित pos=a,g=f,c=1,n=p