Original

भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी ।उपवासतपःशीला तत्र सा पृथुलेक्षणा ।उवास दुःखवसतीः फलमूलकृताशना ॥ ४२ ॥

Segmented

भर्तृ-स्मरण-तनु-अङ्गी तापसी-वेष-धारिणी उपवास-तपः-शीला तत्र सा पृथुल-ईक्षणा उवास दुःख-वसतीः फल-मूल-कृत-अशना

Analysis

Word Lemma Parse
भर्तृ भर्तृ pos=n,comp=y
स्मरण स्मरण pos=n,comp=y
तनु तनु pos=a,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
तापसी तापसी pos=n,comp=y
वेष वेष pos=n,comp=y
धारिणी धारिन् pos=a,g=f,c=1,n=s
उपवास उपवास pos=n,comp=y
तपः तपस् pos=n,comp=y
शीला शील pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
सा तद् pos=n,g=f,c=1,n=s
पृथुल पृथुल pos=a,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
उवास वस् pos=v,p=3,n=s,l=lit
दुःख दुःख pos=n,comp=y
वसतीः वसति pos=n,g=f,c=2,n=p
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
अशना अशन pos=n,g=f,c=1,n=s