Original

रावणोऽपि पुरीं गत्वा लङ्कां कामबलात्कृतः ।सीतां निवेशयामास भवने नन्दनोपमे ।अशोकवनिकाभ्याशे तापसाश्रमसंनिभे ॥ ४१ ॥

Segmented

रावणो ऽपि पुरीम् गत्वा लङ्काम् काम-बलात्कृतः सीताम् निवेशयामास भवने नन्दन-उपमे अशोक-वनिका-अभ्याशे तापस-आश्रम-संनिभे

Analysis

Word Lemma Parse
रावणो रावण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पुरीम् पुरी pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
काम काम pos=n,comp=y
बलात्कृतः बलात्कृत pos=a,g=m,c=1,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
निवेशयामास निवेशय् pos=v,p=3,n=s,l=lit
भवने भवन pos=n,g=n,c=7,n=s
नन्दन नन्दन pos=n,comp=y
उपमे उपम pos=a,g=n,c=7,n=s
अशोक अशोक pos=n,comp=y
वनिका वनिका pos=n,comp=y
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
तापस तापस pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
संनिभे संनिभ pos=a,g=m,c=7,n=s