Original

रामस्तु चतुरो मासान्पृष्ठे माल्यवतः शुभे ।निवासमकरोद्धीमान्सुग्रीवेणाभ्युपस्थितः ॥ ४० ॥

Segmented

रामः तु चतुरो मासान् पृष्ठे माल्यवतः शुभे निवासम् अकरोद् धीमान् सुग्रीवेन अभ्युपस्थितः

Analysis

Word Lemma Parse
रामः राम pos=n,g=m,c=1,n=s
तु तु pos=i
चतुरो चतुर् pos=n,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
माल्यवतः माल्यवन्त् pos=n,g=m,c=6,n=s
शुभे शुभ pos=a,g=n,c=7,n=s
निवासम् निवास pos=n,g=m,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
धीमान् धीमत् pos=a,g=m,c=1,n=s
सुग्रीवेन सुग्रीव pos=n,g=m,c=3,n=s
अभ्युपस्थितः अभ्युपस्था pos=va,g=m,c=1,n=s,f=part